A 415-10 Nakṣatrasārāvalī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 415/10
Title: Nakṣatrasārāvalī
Dimensions: 29 x 9.3 cm x 14 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1188
Remarks:


Reel No. A 415-10 Inventory No. 45369

Title Nakṣatrasārāvalī

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 29.0 x 9.3 cm

Folios 14

Lines per Folio 7

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1188

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇapataye namaḥ ||

praṇamya paramānandaṃ sarvvakāraṇakārakaṃ |

sarvādhāram anādhāraṃ sarvvajñaṃ sarvvasākṣiṇaṃ ||

atha (2) nakṣatraparimāṇam vakṣye || aśvinī tritārā ||⟪‥‥⟫ ||

aśvamukhī || tiryyaṅmukhī || pītavarṇṇā || ||

kanaka(3)pakṣī || laghu || aśvinau devate || devagaṇaḥ ||

yonivājī || akṣaro ʼkāraḥ || ākāro bhagaḥ ||

caulopanaśrāddhavastrābha(4)raṇānnaprāśanabhaiṣajyavījāropaṇa nālīkelekṣusthāpanaś ca saṃgrahaṇādi kūryyāt || (fol. 1v1–4)

End

jvaredaśāhā dvādaśahād vā sukhīsyāt ||

ghṛtapūpanaivedyaṃ || mandārapūṣpaiḥ pūjā ||

dhūpaḥ || puṣāgo veti (7) ti (!) mantraḥ || tilataṇḍuladravyaṃ ||

sāvitryāṣṭottaraśataṃ hutvā pauṣṇave vicitra kṣudraśaktubaliṃ dadyāt ||

saṃkrame a(1)rghavṛddhiḥ || 27 || 0 || (fol. 14r6–14v1)

Colophon

iti nakṣatrasārāvalī || ○ || || (fol. 14v1)

Microfilm Details

Reel No. A 415/10

Date of Filming 28-07-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 12-08-2005

Bibliography